A 405-9 Keśavīyajātakapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 405/9
Title: Keśavīyajātakapaddhati
Dimensions: 28.5 x 12.9 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6551
Remarks:


Reel No. A 405-9 Inventory No. 33528

Title Keśavīyajātakapaddhati

Author kēśavasāmvatsara

Subject Jyotiṣa

Language Snaskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.5 x 12.9 cm

Folios 6

Lines per Folio 8

Foliation figures in the upper left nd lower right-hand margins of verso beneath the Title: keśavī. and rāmaḥ

Scribe Gajendradhvaja

Date of Copying ŚS 1729

Place of Deposit NAK

Accession No. 5/6551

Manuscript Features

Available foll.2–7,

Excerpts

Beginning

–itike. dṛktāghanādhyāyaḥ || 2 || ||

nīconobhagaṇācyutaḥ ṣaḍadhikaś cet ṣāḍ ḍhṛdauccaṃ (!) balam

svarkṣerddhvaṃ ½ sama(2)bheṣṭam astricaraṇā 3/4 mūlatrikoṇo balaṃ ||

mitrarkṣeṃghri ¼ radhīṣṭame traya ibhāṃśā 3/8 vairi bheddyaṃśako 1/6 daṃ(3)tāṃśodhyaribhi 1/32 gṛhādhipavaśāt kheṭasya saptaikyajaṃ || 2 ||

śukrendū samabhāṃśake hi viṣame-nyedadhyuraṃghri(4) bale1/4

kendrādyeṣu ca rūpakārddhvacaraṇān yachati(!) kheṭāḥ kramāt || (fol. 2r1–4)

End

jīvet kvāpi vibhaṃgariṣṭajaśiśūr iṣṭaṃ vinā mrīyate

cādyobdaḥ śiśudustaro(2) pi ca paro kāryeṣu no patrikā ||

kāryā praśnanimittapūrvaśakunair akṣet svamānaṃ dhiyā

horājñaena subuddhinā(3) hi bahudhodarkaś ca kālo balī || 43 ||

naṃdigrāme keśavovipravaryo

yobhūd dhorāśāstrasaṃghaṃ vilokya ||

(4)tenokteyaṃ paddhatir jātakīyā

catvāriṃśadvṛttavaddhā suvodhā || 44 || || (fol. 7r1–4)

Colophon

iti śrīsakalāgamācāryya (5)keśavasāṃvatsaraviracitā jātakapaddhatiḥ samāptā || || śubham astu || || śrīrāma ||(6) śrīśāke 1729 mārgaśiramāse śuklapakṣe navamyāṃ tithau bhaumavāsare likhitaṃ pūrṇaṃ gajendradhvajena śubhaṃ || (fol. 7r4 –6)

Microfilm Details

Reel No. A 405/9

Date of Filming 24-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-09-2004

Bibliography